वांछित मन्त्र चुनें

त्वम॑ग्न ईळि॒तो जा॑तवे॒दोऽवा॑ड्ढ॒व्यानि॑ सुर॒भीणि॑ कृ॒त्वी । प्रादा॑: पि॒तृभ्य॑: स्व॒धया॒ ते अ॑क्षन्न॒द्धि त्वं दे॑व॒ प्रय॑ता ह॒वींषि॑ ॥

अंग्रेज़ी लिप्यंतरण

tvam agna īḻito jātavedo vāḍ ḍhavyāni surabhīṇi kṛtvī | prādāḥ pitṛbhyaḥ svadhayā te akṣann addhi tvaṁ deva prayatā havīṁṣi ||

पद पाठ

त्वम् । अ॒ग्ने॒ । ई॒ळि॒तः । जा॒त॒ऽवे॒दः॒ । अवा॑ट् । ह॒व्यानि॑ । सु॒र॒भीणि॑ । कृ॒त्वी । प्र । अ॒दाः॒ । पि॒तृऽभ्यः॑ । स्व॒धया॑ । ते । अ॒क्ष॒न् । अ॒द्धि । त्वम् । दे॒व॒ । प्रऽय॑ता । ह॒वींषि॑ ॥ १०.१५.१२

ऋग्वेद » मण्डल:10» सूक्त:15» मन्त्र:12 | अष्टक:7» अध्याय:6» वर्ग:19» मन्त्र:2 | मण्डल:10» अनुवाक:1» मन्त्र:12


बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (जातवेदः-अग्ने त्वम्-ईडितः-हव्यानि सुरभीणि कृत्वी-अवाट्) सब उत्पन्न पदार्थों में विद्यमान अग्ने ! तू यज्ञ में प्रेरित प्रज्वलित होकर हव्य वस्तुओं को सुगन्धवाली बना कर वहन करती है (देव प्रयता हवींषि-त्वम्-अधि पितृभ्यः प्रादाः स्वधया ते-अक्षन्) हे अग्निदेव ! दी हुई उन हव्य वस्तुओं को खा, अर्थात् सूक्ष्म बना और पुनः सूर्यरश्मियों के सुपुर्द कर, वे भी अपनी धारणशक्ति से सूक्ष्म करके सर्वत्र फैला दें ॥१२॥
भावार्थभाषाः - अग्नि में हव्य वस्तु अति सुगन्ध को प्राप्त होती है और पुनः अग्नि में सूक्ष्म होकर किरणों के आधार पर और भी सूक्ष्म बन कर फैल जाती है ॥१२॥
बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (जातवेदः-अग्ने त्वम्-ईडितः हव्यानि सुरभीणि कृत्वी-अवाट् ) हे जातेषु विद्यमानाग्ने ! यज्ञाग्ने ! त्वं यज्ञे-अध्येषितः प्रेरितः सन् हव्यानि वस्तूनि सुगन्धीनि कृत्वी-कृत्वाऽवाड्-ऊढवान् ( देव प्रयता हवींषि त्वम्-अद्धि पितृभ्यः प्रादाः स्वधया ते अक्षन्) हे अग्निदेव ! दत्तानि हव्यानि वस्तूनि त्वमद्धि-भक्षय सूक्ष्मी-कुरु, सूर्यरश्मिभ्यः प्रादाः-देहि ते च रश्मयः स्वधया स्वधारणशक्त्याऽक्षन् भक्षयन्तु सूक्ष्मीकृत्य प्रसारयन्त्विति यावत् ॥१२॥